Search This Blog

Consultation Charges

Consultation Charges
Services and Charges

Monday, January 25, 2010

Durga Sapt Shati Siddha Mantra

Durga Sapt Shati Siddha Mantra

[ a siddha mantra is a mantra which has been energized and sanctified by its presiding deity and is certain to give results. In the case of these mantra the presiding Goddess is Ma Durga ]





1) सामूहिक कल्याण के लिये
[ for collective welfare ]

देव्या यया ततमिदं जगदात्मशक्त्या
निश्शेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ॥

2) vishva ke ashubha tathaa bhaya kaa naasha karane ke liye
[ to eliminate fear and maleficity from the world]


यस्याः प्रभावमतुलं भगवानन्तो
ब्रह्म हरश्च न हि वक्तुमलं बलं च ।
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभभयस्य मतिं करोतु ॥

3) vishva kii rakshaa ke liye
[ for world safety ]

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥

4) vishva ke abhyudaya ke liye
[ for the prosperity of the world ]

विश्वेश्वरि त्वं परिपासि विश्वं
विश्वात्मिका धारयसीति विश्वम् ।
विश्वेशवन्द्या भवती भवन्ति
विश्वाश्रया ये त्वयि भक्तिनम्राः ॥

5) विश्वव्यापी विपत्तियों के नाश के लिये
[ to eliminate world calamities ]

devi prapannartihare prasiida
प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं
त्वमीश्वरी देवि चराचरस्य ॥

6) विश्व के पाप\-ताप\-निवारण के लिये
[ to eliminate evil and suffering from the world]


देवि प्रसीद परिपालय नोऽरिभीते\-
र्नित्यं यथासुरवधादधुनैव सद्यः ।
पापानि सर्वजगतां प्रशमं नयाशु
उत्पातपाकजनितांश्च महोपसर्गान् ॥

7) vipattinaasha ke liye
[ to eliminate personal calamity ]

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वास्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥

8) vipattinaasha aur shubha kii praapti ke liye
[ to eliminate person calamity and have good fortune]

करोतु सा नः शुभहेतुरीश्वरी
शुभानि भद्राण्यभिहन्तु चापदः ।

9) bhayanaasha ke liye
[ To eliminate fear ]

[ a ] sarvasvaruupe sarveshe sarvashaktisamanvite |
भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥

[ b ] एतत्ते वदनं सौम्यं लोचनत्रयभूषितं ।
पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥

[ c ] ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।
त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥

10) paapanaasha ke liye
[ to eliminate personal sins ]

हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।
सा घण्टा पातु नो देवि पापेभ्योऽनः सुतानिव ॥

11) roganaasha ke liye
[ to eliminate personal illness ]

रोगानशेषानपहंसि तुष्टा
रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां
त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥

12) mahaamaarii naasha ke liye
[ to eliminate epidemic ]

जयन्ती मङ्गला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥

13) aarogya aur saubhaagya praapti ke liye
[ to achieve good health & good fortune ]

देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् ।
रुपं देहि यशो जयं देहि यशो देहि द्विषो जहि ॥

14) सुलक्षणा पत्नी की प्राप्ति के लिये
[ to get a virtuous wife ]

पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम् ।
तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ॥

15) baadhaa shaanti ke liye
[ to eliminate obstacles ]

सर्वाबाधाप्रशमनं त्रैलोक्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥

16) sarvavidha abhyudaya ke liye
[ for overall growth and prosperity ]

ते सम्मता जनपदेषु धनानि तेषां
तेषां यशांसि न च सीदति धर्मवर्गः ।
धन्यास्त एव निभृतात्मजभृत्यदारा
येषां सदाभ्युदयदा भवती प्रसन्ना ॥

17) दारिद्र्य दुःखादि नाश के लिये
[ to eliminate poverty and agony ]


दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।
दारिद्र्यदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥

18) rakshaa paane ke liye
[ to get protection ]

शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥

19) समस्त विद्या_oM की और् समस्त स्त्रियों में
मातृभाव की प्राप्ति के लिये
[ to obtain all skills and motherly affection of all women]

विद्या समस्तास्तव देवि भेदाः
स्त्रियः समस्ताः सकला जगत्सु ।
त्वैकया पूरितमम्बयैतत् ।
का ते स्तुतिः स्तव्यपरा परोक्त्तिः ॥

20) सब प्रकार के कल्याण के लिये
[ to obtain all around well being ]

सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

21) shakti praapti ke liye
[ to obtain strength ]

सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।
गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥

22) prasannataa praapti ke liye
[ to obtain happiness ]

प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणि ।
त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥

23) vividha updravon se bachane ke liye
[ to be safe from all turmoils ]

रक्षांसि यत्रोग्रविषाश्च नागा
yatraarayo dasyubalaani yatra |
daavaanalo yatra tathaabdhimadhye
तत्र स्थिता त्वं परिपासि विश्वम् ॥

24) baadhaa mukta ho kara dhana aur putraadi kii praapti ke liye
[ to obtain wealth and progeny over riding all obstacles]

सर्वबाधाविनिर्मुक्तो धनधान्यसुतान्वितः ।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥

25) bhukti mukti kii praapti ke liye
[ to obtain deliverance from this mundane world]

विधेहि देवि कल्याणं विधेहि परमां श्रियम् ।
रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥

26) paapa naasha tathaa bhakti praapti ke liye
[ to obtain bhakti and elimination of sins]

नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे ।
रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥

27) svarga aura moksha ke liye
[ to achieve salvation & heaven ]

sarvabhuutaa yadaa devii svargamuktipradaayinii |
त्वं स्तुता स्तुतये का वा भवन्तु परमोत्तयः ॥

28) svarga aura mukti ke liye
[ to achive deliverance and heaven ]

सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।
स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥

29) moksha kii praapti ke liye

[ to achieve Moksh, salvation ]


त्वं वैष्णवी शक्तिरनन्तवीर्या
विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्
त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥

30) svapna me siddhi\-asiddhi jaanane ke liye
[ to know whether something will get done or not through dream]

दुर्गे देवि नमस्तुभ्यं सर्वकामार्थसाधिके ।
मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥