Search This Blog

Consultation Charges

Consultation Charges
Services and Charges

Tuesday, April 6, 2010

Shiva Shadakshara Stotra

Shiva Shadakshara Stotram
Omkaram, Bindu Samyuktham,
Nithyam, dyayanthi yogina,
Kamadam, mokshadam chaiva ,
Omkaraya Namo nama.

Namanthi Rishayo deva,
Namanthyapsarasa gana,
Nara namanthi , devesam,
Nakaraya namo nama.

Mahadevam, Mahathmanam,
Mahadyanaparayanam,
Maha papa haram devam,
Makaraya namonama.

Shivam Shantham jagnannatham,
Lokanugraha karakam,
Shivamekapadam nithyam,
Shikaraya namo nama.

Vahanam Vrushabho yasya ,
Vasuki Kanda Bhooshanam,
Vame Shakthi daram devam,
Vakaraya namo namo.

Yathra yathra sthitho deva,
Sarva vyapi maheswara,
Yo guru sarva devanam,
Yakaraya namo nama.



षडाक्षर स्तोत्र
ṣaḍākṣara stotra

~ from the rudrayāmala tantra

ओंकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव ओंकाराय नमो नमः॥१॥

oṁkāraṁ bindusaṁyuktaṁ nityaṁ dhyāyanti yoginaḥ |
kāmadaṁ mokṣadaṁ caiva oṁkārāya namo namaḥ ||1||

Unto the aum in union with bindu,
Meditated upon daily by great yogis,
Which leads to fulfillment of desires, 
And unto liberation, salutations be.

नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः।
नरा नमन्ति देवेशं नकाराय नमो नमः॥२॥

namanti ṛṣayo devā namantyapsarasāṁ gaṇāḥ |
narā namanti deveśaṁ nakārāya namo namaḥ ||2||

To the Supreme Lord venerated by the great sages and heavenly maidens,
Hosts of beings, men and Devas, embodied in the syllable na,
Forever be our salutations. 

महादेवं महात्मानं महाध्यानं परायणम्।
महापापहरं देवं मकाराय नमो नमः॥३॥

mahādevaṁ mahātmānaṁ mahādhyānaṁ parāyaṇam |
mahāpāpaharaṁ devaṁ makārāya namo namaḥ ||3||

To the great Effulgent Being, embodied in the syllable ma, that transcendent Self,
To the Absolver of all sins, the Supreme Object of meditation and worship,
Salutations be, again and again. 

शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम्।
शिवमेकपदं नित्यं शिकाराय नमो नमः॥४॥

śivaṁ śāntaṁ jagannāthaṁ lokānugrahakārakam |
śivamekapadaṁ nityaṁ śikārāya namo namaḥ ||4||

To the all-Auspicious, all-powerful Lord of the Universe, embodied in the syllable shi,
The Bestower of peace and prosperity unto the world, to the One, the Eternal,
May our salutations always be. 
वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम्।
वामे शक्तिधरं वेदं वकाराय नमो नमः॥५॥

vāhanaṁ vṛṣabho yasya vāsukiḥ kaṇṭhabhūṣaṇam |
vāme śaktidharaṁ vedaṁ vakārāya namo namaḥ ||5||

He who holds Shakti to His left, whose mount is the Bull (Nandi),
Unto Him garlanded with the serpent Vāsuki, embodied in the syllable va,
Our salutations again and again.

यत्र तत्र स्थितो देवः सर्वव्यापी महेश्वरः।
यो गुरुः सर्वदेवानां यकाराय नमो नमः॥६॥

yatra tatra sthito devaḥ sarvavyāpī maheśvaraḥ |
yo guruḥ sarvadevānāṁ yakārāya namo namaḥ ||6||

To the all-pervading Great Lord, embodied in the syllable ya,
To the Guru of all the Devas, to God with and without form,
Wherever may He be; our salutations. 

षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥७॥

ṣaḍakṣaramidaṁ stotraṁ yaḥ paṭhecchivasannidhau |
śivalokamavāpnoti śivena saha modate ||7||

Whosoever recites this Hymn of the Hexa-syllabic in the presence of God Shiva,
He will certainly attain the Supreme abode of Shiva,
And enjoy everlasting bliss with Him.

॥ इति श्री रुद्रयामले उमामहेश्वरसंवादे षडक्षरस्तोत्रं संपूर्णम्॥

|| iti śrī rudrayāmale umāmaheśvarasaṁvāde ṣaḍakṣarastotraṁ saṁpūrṇam ||

Here ends the Shadakshara Stotra which appears in the Rudrayamala as a dialogue between Uma and Maheshvara.

ॐ नमः शिवाय
om namaḥ śivāya